Declension table of ?vartayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevartayiṣyantī vartayiṣyantyau vartayiṣyantyaḥ
Vocativevartayiṣyanti vartayiṣyantyau vartayiṣyantyaḥ
Accusativevartayiṣyantīm vartayiṣyantyau vartayiṣyantīḥ
Instrumentalvartayiṣyantyā vartayiṣyantībhyām vartayiṣyantībhiḥ
Dativevartayiṣyantyai vartayiṣyantībhyām vartayiṣyantībhyaḥ
Ablativevartayiṣyantyāḥ vartayiṣyantībhyām vartayiṣyantībhyaḥ
Genitivevartayiṣyantyāḥ vartayiṣyantyoḥ vartayiṣyantīnām
Locativevartayiṣyantyām vartayiṣyantyoḥ vartayiṣyantīṣu

Compound vartayiṣyanti - vartayiṣyantī -

Adverb -vartayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria