Declension table of ?vartayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevartayiṣyamāṇā vartayiṣyamāṇe vartayiṣyamāṇāḥ
Vocativevartayiṣyamāṇe vartayiṣyamāṇe vartayiṣyamāṇāḥ
Accusativevartayiṣyamāṇām vartayiṣyamāṇe vartayiṣyamāṇāḥ
Instrumentalvartayiṣyamāṇayā vartayiṣyamāṇābhyām vartayiṣyamāṇābhiḥ
Dativevartayiṣyamāṇāyai vartayiṣyamāṇābhyām vartayiṣyamāṇābhyaḥ
Ablativevartayiṣyamāṇāyāḥ vartayiṣyamāṇābhyām vartayiṣyamāṇābhyaḥ
Genitivevartayiṣyamāṇāyāḥ vartayiṣyamāṇayoḥ vartayiṣyamāṇānām
Locativevartayiṣyamāṇāyām vartayiṣyamāṇayoḥ vartayiṣyamāṇāsu

Adverb -vartayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria