Declension table of ?vartayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevartayiṣyamāṇam vartayiṣyamāṇe vartayiṣyamāṇāni
Vocativevartayiṣyamāṇa vartayiṣyamāṇe vartayiṣyamāṇāni
Accusativevartayiṣyamāṇam vartayiṣyamāṇe vartayiṣyamāṇāni
Instrumentalvartayiṣyamāṇena vartayiṣyamāṇābhyām vartayiṣyamāṇaiḥ
Dativevartayiṣyamāṇāya vartayiṣyamāṇābhyām vartayiṣyamāṇebhyaḥ
Ablativevartayiṣyamāṇāt vartayiṣyamāṇābhyām vartayiṣyamāṇebhyaḥ
Genitivevartayiṣyamāṇasya vartayiṣyamāṇayoḥ vartayiṣyamāṇānām
Locativevartayiṣyamāṇe vartayiṣyamāṇayoḥ vartayiṣyamāṇeṣu

Compound vartayiṣyamāṇa -

Adverb -vartayiṣyamāṇam -vartayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria