Declension table of ?vartayamāna

Deva

MasculineSingularDualPlural
Nominativevartayamānaḥ vartayamānau vartayamānāḥ
Vocativevartayamāna vartayamānau vartayamānāḥ
Accusativevartayamānam vartayamānau vartayamānān
Instrumentalvartayamānena vartayamānābhyām vartayamānaiḥ vartayamānebhiḥ
Dativevartayamānāya vartayamānābhyām vartayamānebhyaḥ
Ablativevartayamānāt vartayamānābhyām vartayamānebhyaḥ
Genitivevartayamānasya vartayamānayoḥ vartayamānānām
Locativevartayamāne vartayamānayoḥ vartayamāneṣu

Compound vartayamāna -

Adverb -vartayamānam -vartayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria