Declension table of vartaka

Deva

NeuterSingularDualPlural
Nominativevartakam vartake vartakāni
Vocativevartaka vartake vartakāni
Accusativevartakam vartake vartakāni
Instrumentalvartakena vartakābhyām vartakaiḥ
Dativevartakāya vartakābhyām vartakebhyaḥ
Ablativevartakāt vartakābhyām vartakebhyaḥ
Genitivevartakasya vartakayoḥ vartakānām
Locativevartake vartakayoḥ vartakeṣu

Compound vartaka -

Adverb -vartakam -vartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria