Declension table of ?varphitavya

Deva

NeuterSingularDualPlural
Nominativevarphitavyam varphitavye varphitavyāni
Vocativevarphitavya varphitavye varphitavyāni
Accusativevarphitavyam varphitavye varphitavyāni
Instrumentalvarphitavyena varphitavyābhyām varphitavyaiḥ
Dativevarphitavyāya varphitavyābhyām varphitavyebhyaḥ
Ablativevarphitavyāt varphitavyābhyām varphitavyebhyaḥ
Genitivevarphitavyasya varphitavyayoḥ varphitavyānām
Locativevarphitavye varphitavyayoḥ varphitavyeṣu

Compound varphitavya -

Adverb -varphitavyam -varphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria