Declension table of ?varphitavat

Deva

MasculineSingularDualPlural
Nominativevarphitavān varphitavantau varphitavantaḥ
Vocativevarphitavan varphitavantau varphitavantaḥ
Accusativevarphitavantam varphitavantau varphitavataḥ
Instrumentalvarphitavatā varphitavadbhyām varphitavadbhiḥ
Dativevarphitavate varphitavadbhyām varphitavadbhyaḥ
Ablativevarphitavataḥ varphitavadbhyām varphitavadbhyaḥ
Genitivevarphitavataḥ varphitavatoḥ varphitavatām
Locativevarphitavati varphitavatoḥ varphitavatsu

Compound varphitavat -

Adverb -varphitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria