Declension table of ?varphita

Deva

NeuterSingularDualPlural
Nominativevarphitam varphite varphitāni
Vocativevarphita varphite varphitāni
Accusativevarphitam varphite varphitāni
Instrumentalvarphitena varphitābhyām varphitaiḥ
Dativevarphitāya varphitābhyām varphitebhyaḥ
Ablativevarphitāt varphitābhyām varphitebhyaḥ
Genitivevarphitasya varphitayoḥ varphitānām
Locativevarphite varphitayoḥ varphiteṣu

Compound varphita -

Adverb -varphitam -varphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria