Declension table of ?varphiṣyat

Deva

MasculineSingularDualPlural
Nominativevarphiṣyan varphiṣyantau varphiṣyantaḥ
Vocativevarphiṣyan varphiṣyantau varphiṣyantaḥ
Accusativevarphiṣyantam varphiṣyantau varphiṣyataḥ
Instrumentalvarphiṣyatā varphiṣyadbhyām varphiṣyadbhiḥ
Dativevarphiṣyate varphiṣyadbhyām varphiṣyadbhyaḥ
Ablativevarphiṣyataḥ varphiṣyadbhyām varphiṣyadbhyaḥ
Genitivevarphiṣyataḥ varphiṣyatoḥ varphiṣyatām
Locativevarphiṣyati varphiṣyatoḥ varphiṣyatsu

Compound varphiṣyat -

Adverb -varphiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria