Declension table of ?varphiṣyantī

Deva

FeminineSingularDualPlural
Nominativevarphiṣyantī varphiṣyantyau varphiṣyantyaḥ
Vocativevarphiṣyanti varphiṣyantyau varphiṣyantyaḥ
Accusativevarphiṣyantīm varphiṣyantyau varphiṣyantīḥ
Instrumentalvarphiṣyantyā varphiṣyantībhyām varphiṣyantībhiḥ
Dativevarphiṣyantyai varphiṣyantībhyām varphiṣyantībhyaḥ
Ablativevarphiṣyantyāḥ varphiṣyantībhyām varphiṣyantībhyaḥ
Genitivevarphiṣyantyāḥ varphiṣyantyoḥ varphiṣyantīnām
Locativevarphiṣyantyām varphiṣyantyoḥ varphiṣyantīṣu

Compound varphiṣyanti - varphiṣyantī -

Adverb -varphiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria