Declension table of ?varphiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevarphiṣyamāṇam varphiṣyamāṇe varphiṣyamāṇāni
Vocativevarphiṣyamāṇa varphiṣyamāṇe varphiṣyamāṇāni
Accusativevarphiṣyamāṇam varphiṣyamāṇe varphiṣyamāṇāni
Instrumentalvarphiṣyamāṇena varphiṣyamāṇābhyām varphiṣyamāṇaiḥ
Dativevarphiṣyamāṇāya varphiṣyamāṇābhyām varphiṣyamāṇebhyaḥ
Ablativevarphiṣyamāṇāt varphiṣyamāṇābhyām varphiṣyamāṇebhyaḥ
Genitivevarphiṣyamāṇasya varphiṣyamāṇayoḥ varphiṣyamāṇānām
Locativevarphiṣyamāṇe varphiṣyamāṇayoḥ varphiṣyamāṇeṣu

Compound varphiṣyamāṇa -

Adverb -varphiṣyamāṇam -varphiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria