Declension table of ?varphiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarphiṣyamāṇaḥ varphiṣyamāṇau varphiṣyamāṇāḥ
Vocativevarphiṣyamāṇa varphiṣyamāṇau varphiṣyamāṇāḥ
Accusativevarphiṣyamāṇam varphiṣyamāṇau varphiṣyamāṇān
Instrumentalvarphiṣyamāṇena varphiṣyamāṇābhyām varphiṣyamāṇaiḥ varphiṣyamāṇebhiḥ
Dativevarphiṣyamāṇāya varphiṣyamāṇābhyām varphiṣyamāṇebhyaḥ
Ablativevarphiṣyamāṇāt varphiṣyamāṇābhyām varphiṣyamāṇebhyaḥ
Genitivevarphiṣyamāṇasya varphiṣyamāṇayoḥ varphiṣyamāṇānām
Locativevarphiṣyamāṇe varphiṣyamāṇayoḥ varphiṣyamāṇeṣu

Compound varphiṣyamāṇa -

Adverb -varphiṣyamāṇam -varphiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria