Declension table of ?varphaṇīya

Deva

NeuterSingularDualPlural
Nominativevarphaṇīyam varphaṇīye varphaṇīyāni
Vocativevarphaṇīya varphaṇīye varphaṇīyāni
Accusativevarphaṇīyam varphaṇīye varphaṇīyāni
Instrumentalvarphaṇīyena varphaṇīyābhyām varphaṇīyaiḥ
Dativevarphaṇīyāya varphaṇīyābhyām varphaṇīyebhyaḥ
Ablativevarphaṇīyāt varphaṇīyābhyām varphaṇīyebhyaḥ
Genitivevarphaṇīyasya varphaṇīyayoḥ varphaṇīyānām
Locativevarphaṇīye varphaṇīyayoḥ varphaṇīyeṣu

Compound varphaṇīya -

Adverb -varphaṇīyam -varphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria