सुबन्तावली ?वर्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावर्किष्यन्ती वर्किष्यन्त्यौ वर्किष्यन्त्यः
सम्बोधनम्वर्किष्यन्ति वर्किष्यन्त्यौ वर्किष्यन्त्यः
द्वितीयावर्किष्यन्तीम् वर्किष्यन्त्यौ वर्किष्यन्तीः
तृतीयावर्किष्यन्त्या वर्किष्यन्तीभ्याम् वर्किष्यन्तीभिः
चतुर्थीवर्किष्यन्त्यै वर्किष्यन्तीभ्याम् वर्किष्यन्तीभ्यः
पञ्चमीवर्किष्यन्त्याः वर्किष्यन्तीभ्याम् वर्किष्यन्तीभ्यः
षष्ठीवर्किष्यन्त्याः वर्किष्यन्त्योः वर्किष्यन्तीनाम्
सप्तमीवर्किष्यन्त्याम् वर्किष्यन्त्योः वर्किष्यन्तीषु

समास वर्किष्यन्ति वर्किष्यन्ती

अव्यय ॰वर्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria