सुबन्तावली वर्जक

Roma

पुमान्एकद्विबहु
प्रथमावर्जकः वर्जकौ वर्जकाः
सम्बोधनम्वर्जक वर्जकौ वर्जकाः
द्वितीयावर्जकम् वर्जकौ वर्जकान्
तृतीयावर्जकेन वर्जकाभ्याम् वर्जकैः वर्जकेभिः
चतुर्थीवर्जकाय वर्जकाभ्याम् वर्जकेभ्यः
पञ्चमीवर्जकात् वर्जकाभ्याम् वर्जकेभ्यः
षष्ठीवर्जकस्य वर्जकयोः वर्जकानाम्
सप्तमीवर्जके वर्जकयोः वर्जकेषु

समास वर्जक

अव्यय ॰वर्जकम् ॰वर्जकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria