Declension table of ?varivetavatī

Deva

FeminineSingularDualPlural
Nominativevarivetavatī varivetavatyau varivetavatyaḥ
Vocativevarivetavati varivetavatyau varivetavatyaḥ
Accusativevarivetavatīm varivetavatyau varivetavatīḥ
Instrumentalvarivetavatyā varivetavatībhyām varivetavatībhiḥ
Dativevarivetavatyai varivetavatībhyām varivetavatībhyaḥ
Ablativevarivetavatyāḥ varivetavatībhyām varivetavatībhyaḥ
Genitivevarivetavatyāḥ varivetavatyoḥ varivetavatīnām
Locativevarivetavatyām varivetavatyoḥ varivetavatīṣu

Compound varivetavati - varivetavatī -

Adverb -varivetavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria