Declension table of ?variveta

Deva

MasculineSingularDualPlural
Nominativevarivetaḥ varivetau varivetāḥ
Vocativevariveta varivetau varivetāḥ
Accusativevarivetam varivetau varivetān
Instrumentalvarivetena varivetābhyām varivetaiḥ varivetebhiḥ
Dativevarivetāya varivetābhyām varivetebhyaḥ
Ablativevarivetāt varivetābhyām varivetebhyaḥ
Genitivevarivetasya varivetayoḥ varivetānām
Locativevarivete varivetayoḥ variveteṣu

Compound variveta -

Adverb -varivetam -varivetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria