Declension table of ?varivasyitavya

Deva

MasculineSingularDualPlural
Nominativevarivasyitavyaḥ varivasyitavyau varivasyitavyāḥ
Vocativevarivasyitavya varivasyitavyau varivasyitavyāḥ
Accusativevarivasyitavyam varivasyitavyau varivasyitavyān
Instrumentalvarivasyitavyena varivasyitavyābhyām varivasyitavyaiḥ varivasyitavyebhiḥ
Dativevarivasyitavyāya varivasyitavyābhyām varivasyitavyebhyaḥ
Ablativevarivasyitavyāt varivasyitavyābhyām varivasyitavyebhyaḥ
Genitivevarivasyitavyasya varivasyitavyayoḥ varivasyitavyānām
Locativevarivasyitavye varivasyitavyayoḥ varivasyitavyeṣu

Compound varivasyitavya -

Adverb -varivasyitavyam -varivasyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria