Declension table of ?varivasyiṣyat

Deva

MasculineSingularDualPlural
Nominativevarivasyiṣyan varivasyiṣyantau varivasyiṣyantaḥ
Vocativevarivasyiṣyan varivasyiṣyantau varivasyiṣyantaḥ
Accusativevarivasyiṣyantam varivasyiṣyantau varivasyiṣyataḥ
Instrumentalvarivasyiṣyatā varivasyiṣyadbhyām varivasyiṣyadbhiḥ
Dativevarivasyiṣyate varivasyiṣyadbhyām varivasyiṣyadbhyaḥ
Ablativevarivasyiṣyataḥ varivasyiṣyadbhyām varivasyiṣyadbhyaḥ
Genitivevarivasyiṣyataḥ varivasyiṣyatoḥ varivasyiṣyatām
Locativevarivasyiṣyati varivasyiṣyatoḥ varivasyiṣyatsu

Compound varivasyiṣyat -

Adverb -varivasyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria