Declension table of ?varivasyiṣyantī

Deva

FeminineSingularDualPlural
Nominativevarivasyiṣyantī varivasyiṣyantyau varivasyiṣyantyaḥ
Vocativevarivasyiṣyanti varivasyiṣyantyau varivasyiṣyantyaḥ
Accusativevarivasyiṣyantīm varivasyiṣyantyau varivasyiṣyantīḥ
Instrumentalvarivasyiṣyantyā varivasyiṣyantībhyām varivasyiṣyantībhiḥ
Dativevarivasyiṣyantyai varivasyiṣyantībhyām varivasyiṣyantībhyaḥ
Ablativevarivasyiṣyantyāḥ varivasyiṣyantībhyām varivasyiṣyantībhyaḥ
Genitivevarivasyiṣyantyāḥ varivasyiṣyantyoḥ varivasyiṣyantīnām
Locativevarivasyiṣyantyām varivasyiṣyantyoḥ varivasyiṣyantīṣu

Compound varivasyiṣyanti - varivasyiṣyantī -

Adverb -varivasyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria