Declension table of ?varivasyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevarivasyiṣyamāṇā varivasyiṣyamāṇe varivasyiṣyamāṇāḥ
Vocativevarivasyiṣyamāṇe varivasyiṣyamāṇe varivasyiṣyamāṇāḥ
Accusativevarivasyiṣyamāṇām varivasyiṣyamāṇe varivasyiṣyamāṇāḥ
Instrumentalvarivasyiṣyamāṇayā varivasyiṣyamāṇābhyām varivasyiṣyamāṇābhiḥ
Dativevarivasyiṣyamāṇāyai varivasyiṣyamāṇābhyām varivasyiṣyamāṇābhyaḥ
Ablativevarivasyiṣyamāṇāyāḥ varivasyiṣyamāṇābhyām varivasyiṣyamāṇābhyaḥ
Genitivevarivasyiṣyamāṇāyāḥ varivasyiṣyamāṇayoḥ varivasyiṣyamāṇānām
Locativevarivasyiṣyamāṇāyām varivasyiṣyamāṇayoḥ varivasyiṣyamāṇāsu

Adverb -varivasyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria