Declension table of ?varivasyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevarivasyiṣyamāṇam varivasyiṣyamāṇe varivasyiṣyamāṇāni
Vocativevarivasyiṣyamāṇa varivasyiṣyamāṇe varivasyiṣyamāṇāni
Accusativevarivasyiṣyamāṇam varivasyiṣyamāṇe varivasyiṣyamāṇāni
Instrumentalvarivasyiṣyamāṇena varivasyiṣyamāṇābhyām varivasyiṣyamāṇaiḥ
Dativevarivasyiṣyamāṇāya varivasyiṣyamāṇābhyām varivasyiṣyamāṇebhyaḥ
Ablativevarivasyiṣyamāṇāt varivasyiṣyamāṇābhyām varivasyiṣyamāṇebhyaḥ
Genitivevarivasyiṣyamāṇasya varivasyiṣyamāṇayoḥ varivasyiṣyamāṇānām
Locativevarivasyiṣyamāṇe varivasyiṣyamāṇayoḥ varivasyiṣyamāṇeṣu

Compound varivasyiṣyamāṇa -

Adverb -varivasyiṣyamāṇam -varivasyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria