सुबन्तावली ?वरिवस्यिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावरिवस्यिष्यमाणः वरिवस्यिष्यमाणौ वरिवस्यिष्यमाणाः
सम्बोधनम्वरिवस्यिष्यमाण वरिवस्यिष्यमाणौ वरिवस्यिष्यमाणाः
द्वितीयावरिवस्यिष्यमाणम् वरिवस्यिष्यमाणौ वरिवस्यिष्यमाणान्
तृतीयावरिवस्यिष्यमाणेन वरिवस्यिष्यमाणाभ्याम् वरिवस्यिष्यमाणैः वरिवस्यिष्यमाणेभिः
चतुर्थीवरिवस्यिष्यमाणाय वरिवस्यिष्यमाणाभ्याम् वरिवस्यिष्यमाणेभ्यः
पञ्चमीवरिवस्यिष्यमाणात् वरिवस्यिष्यमाणाभ्याम् वरिवस्यिष्यमाणेभ्यः
षष्ठीवरिवस्यिष्यमाणस्य वरिवस्यिष्यमाणयोः वरिवस्यिष्यमाणानाम्
सप्तमीवरिवस्यिष्यमाणे वरिवस्यिष्यमाणयोः वरिवस्यिष्यमाणेषु

समास वरिवस्यिष्यमाण

अव्यय ॰वरिवस्यिष्यमाणम् ॰वरिवस्यिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria