Declension table of ?varivasyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarivasyiṣyamāṇaḥ varivasyiṣyamāṇau varivasyiṣyamāṇāḥ
Vocativevarivasyiṣyamāṇa varivasyiṣyamāṇau varivasyiṣyamāṇāḥ
Accusativevarivasyiṣyamāṇam varivasyiṣyamāṇau varivasyiṣyamāṇān
Instrumentalvarivasyiṣyamāṇena varivasyiṣyamāṇābhyām varivasyiṣyamāṇaiḥ varivasyiṣyamāṇebhiḥ
Dativevarivasyiṣyamāṇāya varivasyiṣyamāṇābhyām varivasyiṣyamāṇebhyaḥ
Ablativevarivasyiṣyamāṇāt varivasyiṣyamāṇābhyām varivasyiṣyamāṇebhyaḥ
Genitivevarivasyiṣyamāṇasya varivasyiṣyamāṇayoḥ varivasyiṣyamāṇānām
Locativevarivasyiṣyamāṇe varivasyiṣyamāṇayoḥ varivasyiṣyamāṇeṣu

Compound varivasyiṣyamāṇa -

Adverb -varivasyiṣyamāṇam -varivasyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria