Declension table of ?varivasyat

Deva

NeuterSingularDualPlural
Nominativevarivasyat varivasyantī varivasyatī varivasyanti
Vocativevarivasyat varivasyantī varivasyatī varivasyanti
Accusativevarivasyat varivasyantī varivasyatī varivasyanti
Instrumentalvarivasyatā varivasyadbhyām varivasyadbhiḥ
Dativevarivasyate varivasyadbhyām varivasyadbhyaḥ
Ablativevarivasyataḥ varivasyadbhyām varivasyadbhyaḥ
Genitivevarivasyataḥ varivasyatoḥ varivasyatām
Locativevarivasyati varivasyatoḥ varivasyatsu

Adverb -varivasyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria