Declension table of ?varivasyantī

Deva

FeminineSingularDualPlural
Nominativevarivasyantī varivasyantyau varivasyantyaḥ
Vocativevarivasyanti varivasyantyau varivasyantyaḥ
Accusativevarivasyantīm varivasyantyau varivasyantīḥ
Instrumentalvarivasyantyā varivasyantībhyām varivasyantībhiḥ
Dativevarivasyantyai varivasyantībhyām varivasyantībhyaḥ
Ablativevarivasyantyāḥ varivasyantībhyām varivasyantībhyaḥ
Genitivevarivasyantyāḥ varivasyantyoḥ varivasyantīnām
Locativevarivasyantyām varivasyantyoḥ varivasyantīṣu

Compound varivasyanti - varivasyantī -

Adverb -varivasyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria