Declension table of ?varīvartatī

Deva

FeminineSingularDualPlural
Nominativevarīvartatī varīvartatyau varīvartatyaḥ
Vocativevarīvartati varīvartatyau varīvartatyaḥ
Accusativevarīvartatīm varīvartatyau varīvartatīḥ
Instrumentalvarīvartatyā varīvartatībhyām varīvartatībhiḥ
Dativevarīvartatyai varīvartatībhyām varīvartatībhyaḥ
Ablativevarīvartatyāḥ varīvartatībhyām varīvartatībhyaḥ
Genitivevarīvartatyāḥ varīvartatyoḥ varīvartatīnām
Locativevarīvartatyām varīvartatyoḥ varīvartatīṣu

Compound varīvartati - varīvartatī -

Adverb -varīvartati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria