Declension table of ?varīvartat

Deva

NeuterSingularDualPlural
Nominativevarīvartat varīvartantī varīvartatī varīvartanti
Vocativevarīvartat varīvartantī varīvartatī varīvartanti
Accusativevarīvartat varīvartantī varīvartatī varīvartanti
Instrumentalvarīvartatā varīvartadbhyām varīvartadbhiḥ
Dativevarīvartate varīvartadbhyām varīvartadbhyaḥ
Ablativevarīvartataḥ varīvartadbhyām varīvartadbhyaḥ
Genitivevarīvartataḥ varīvartatoḥ varīvartatām
Locativevarīvartati varīvartatoḥ varīvartatsu

Adverb -varīvartatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria