Declension table of ?varīvartat

Deva

MasculineSingularDualPlural
Nominativevarīvartan varīvartantau varīvartantaḥ
Vocativevarīvartan varīvartantau varīvartantaḥ
Accusativevarīvartantam varīvartantau varīvartataḥ
Instrumentalvarīvartatā varīvartadbhyām varīvartadbhiḥ
Dativevarīvartate varīvartadbhyām varīvartadbhyaḥ
Ablativevarīvartataḥ varīvartadbhyām varīvartadbhyaḥ
Genitivevarīvartataḥ varīvartatoḥ varīvartatām
Locativevarīvartati varīvartatoḥ varīvartatsu

Compound varīvartat -

Adverb -varīvartantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria