Declension table of ?varīdāsa

Deva

MasculineSingularDualPlural
Nominativevarīdāsaḥ varīdāsau varīdāsāḥ
Vocativevarīdāsa varīdāsau varīdāsāḥ
Accusativevarīdāsam varīdāsau varīdāsān
Instrumentalvarīdāsena varīdāsābhyām varīdāsaiḥ varīdāsebhiḥ
Dativevarīdāsāya varīdāsābhyām varīdāsebhyaḥ
Ablativevarīdāsāt varīdāsābhyām varīdāsebhyaḥ
Genitivevarīdāsasya varīdāsayoḥ varīdāsānām
Locativevarīdāse varīdāsayoḥ varīdāseṣu

Compound varīdāsa -

Adverb -varīdāsam -varīdāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria