Declension table of ?varhyamāṇā

Deva

FeminineSingularDualPlural
Nominativevarhyamāṇā varhyamāṇe varhyamāṇāḥ
Vocativevarhyamāṇe varhyamāṇe varhyamāṇāḥ
Accusativevarhyamāṇām varhyamāṇe varhyamāṇāḥ
Instrumentalvarhyamāṇayā varhyamāṇābhyām varhyamāṇābhiḥ
Dativevarhyamāṇāyai varhyamāṇābhyām varhyamāṇābhyaḥ
Ablativevarhyamāṇāyāḥ varhyamāṇābhyām varhyamāṇābhyaḥ
Genitivevarhyamāṇāyāḥ varhyamāṇayoḥ varhyamāṇānām
Locativevarhyamāṇāyām varhyamāṇayoḥ varhyamāṇāsu

Adverb -varhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria