Declension table of ?varhyamāṇa

Deva

NeuterSingularDualPlural
Nominativevarhyamāṇam varhyamāṇe varhyamāṇāni
Vocativevarhyamāṇa varhyamāṇe varhyamāṇāni
Accusativevarhyamāṇam varhyamāṇe varhyamāṇāni
Instrumentalvarhyamāṇena varhyamāṇābhyām varhyamāṇaiḥ
Dativevarhyamāṇāya varhyamāṇābhyām varhyamāṇebhyaḥ
Ablativevarhyamāṇāt varhyamāṇābhyām varhyamāṇebhyaḥ
Genitivevarhyamāṇasya varhyamāṇayoḥ varhyamāṇānām
Locativevarhyamāṇe varhyamāṇayoḥ varhyamāṇeṣu

Compound varhyamāṇa -

Adverb -varhyamāṇam -varhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria