Declension table of ?varhyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarhyamāṇaḥ varhyamāṇau varhyamāṇāḥ
Vocativevarhyamāṇa varhyamāṇau varhyamāṇāḥ
Accusativevarhyamāṇam varhyamāṇau varhyamāṇān
Instrumentalvarhyamāṇena varhyamāṇābhyām varhyamāṇaiḥ varhyamāṇebhiḥ
Dativevarhyamāṇāya varhyamāṇābhyām varhyamāṇebhyaḥ
Ablativevarhyamāṇāt varhyamāṇābhyām varhyamāṇebhyaḥ
Genitivevarhyamāṇasya varhyamāṇayoḥ varhyamāṇānām
Locativevarhyamāṇe varhyamāṇayoḥ varhyamāṇeṣu

Compound varhyamāṇa -

Adverb -varhyamāṇam -varhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria