Declension table of ?varhitavyā

Deva

FeminineSingularDualPlural
Nominativevarhitavyā varhitavye varhitavyāḥ
Vocativevarhitavye varhitavye varhitavyāḥ
Accusativevarhitavyām varhitavye varhitavyāḥ
Instrumentalvarhitavyayā varhitavyābhyām varhitavyābhiḥ
Dativevarhitavyāyai varhitavyābhyām varhitavyābhyaḥ
Ablativevarhitavyāyāḥ varhitavyābhyām varhitavyābhyaḥ
Genitivevarhitavyāyāḥ varhitavyayoḥ varhitavyānām
Locativevarhitavyāyām varhitavyayoḥ varhitavyāsu

Adverb -varhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria