Declension table of ?varhitavya

Deva

MasculineSingularDualPlural
Nominativevarhitavyaḥ varhitavyau varhitavyāḥ
Vocativevarhitavya varhitavyau varhitavyāḥ
Accusativevarhitavyam varhitavyau varhitavyān
Instrumentalvarhitavyena varhitavyābhyām varhitavyaiḥ varhitavyebhiḥ
Dativevarhitavyāya varhitavyābhyām varhitavyebhyaḥ
Ablativevarhitavyāt varhitavyābhyām varhitavyebhyaḥ
Genitivevarhitavyasya varhitavyayoḥ varhitavyānām
Locativevarhitavye varhitavyayoḥ varhitavyeṣu

Compound varhitavya -

Adverb -varhitavyam -varhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria