Declension table of ?varhitavatī

Deva

FeminineSingularDualPlural
Nominativevarhitavatī varhitavatyau varhitavatyaḥ
Vocativevarhitavati varhitavatyau varhitavatyaḥ
Accusativevarhitavatīm varhitavatyau varhitavatīḥ
Instrumentalvarhitavatyā varhitavatībhyām varhitavatībhiḥ
Dativevarhitavatyai varhitavatībhyām varhitavatībhyaḥ
Ablativevarhitavatyāḥ varhitavatībhyām varhitavatībhyaḥ
Genitivevarhitavatyāḥ varhitavatyoḥ varhitavatīnām
Locativevarhitavatyām varhitavatyoḥ varhitavatīṣu

Compound varhitavati - varhitavatī -

Adverb -varhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria