Declension table of ?varhitavat

Deva

NeuterSingularDualPlural
Nominativevarhitavat varhitavantī varhitavatī varhitavanti
Vocativevarhitavat varhitavantī varhitavatī varhitavanti
Accusativevarhitavat varhitavantī varhitavatī varhitavanti
Instrumentalvarhitavatā varhitavadbhyām varhitavadbhiḥ
Dativevarhitavate varhitavadbhyām varhitavadbhyaḥ
Ablativevarhitavataḥ varhitavadbhyām varhitavadbhyaḥ
Genitivevarhitavataḥ varhitavatoḥ varhitavatām
Locativevarhitavati varhitavatoḥ varhitavatsu

Adverb -varhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria