Declension table of ?varhitavat

Deva

MasculineSingularDualPlural
Nominativevarhitavān varhitavantau varhitavantaḥ
Vocativevarhitavan varhitavantau varhitavantaḥ
Accusativevarhitavantam varhitavantau varhitavataḥ
Instrumentalvarhitavatā varhitavadbhyām varhitavadbhiḥ
Dativevarhitavate varhitavadbhyām varhitavadbhyaḥ
Ablativevarhitavataḥ varhitavadbhyām varhitavadbhyaḥ
Genitivevarhitavataḥ varhitavatoḥ varhitavatām
Locativevarhitavati varhitavatoḥ varhitavatsu

Compound varhitavat -

Adverb -varhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria