Declension table of ?varhitā

Deva

FeminineSingularDualPlural
Nominativevarhitā varhite varhitāḥ
Vocativevarhite varhite varhitāḥ
Accusativevarhitām varhite varhitāḥ
Instrumentalvarhitayā varhitābhyām varhitābhiḥ
Dativevarhitāyai varhitābhyām varhitābhyaḥ
Ablativevarhitāyāḥ varhitābhyām varhitābhyaḥ
Genitivevarhitāyāḥ varhitayoḥ varhitānām
Locativevarhitāyām varhitayoḥ varhitāsu

Adverb -varhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria