Declension table of ?varhita

Deva

NeuterSingularDualPlural
Nominativevarhitam varhite varhitāni
Vocativevarhita varhite varhitāni
Accusativevarhitam varhite varhitāni
Instrumentalvarhitena varhitābhyām varhitaiḥ
Dativevarhitāya varhitābhyām varhitebhyaḥ
Ablativevarhitāt varhitābhyām varhitebhyaḥ
Genitivevarhitasya varhitayoḥ varhitānām
Locativevarhite varhitayoḥ varhiteṣu

Compound varhita -

Adverb -varhitam -varhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria