Declension table of ?varhiṣyat

Deva

NeuterSingularDualPlural
Nominativevarhiṣyat varhiṣyantī varhiṣyatī varhiṣyanti
Vocativevarhiṣyat varhiṣyantī varhiṣyatī varhiṣyanti
Accusativevarhiṣyat varhiṣyantī varhiṣyatī varhiṣyanti
Instrumentalvarhiṣyatā varhiṣyadbhyām varhiṣyadbhiḥ
Dativevarhiṣyate varhiṣyadbhyām varhiṣyadbhyaḥ
Ablativevarhiṣyataḥ varhiṣyadbhyām varhiṣyadbhyaḥ
Genitivevarhiṣyataḥ varhiṣyatoḥ varhiṣyatām
Locativevarhiṣyati varhiṣyatoḥ varhiṣyatsu

Adverb -varhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria