Declension table of ?varhiṣyat

Deva

MasculineSingularDualPlural
Nominativevarhiṣyan varhiṣyantau varhiṣyantaḥ
Vocativevarhiṣyan varhiṣyantau varhiṣyantaḥ
Accusativevarhiṣyantam varhiṣyantau varhiṣyataḥ
Instrumentalvarhiṣyatā varhiṣyadbhyām varhiṣyadbhiḥ
Dativevarhiṣyate varhiṣyadbhyām varhiṣyadbhyaḥ
Ablativevarhiṣyataḥ varhiṣyadbhyām varhiṣyadbhyaḥ
Genitivevarhiṣyataḥ varhiṣyatoḥ varhiṣyatām
Locativevarhiṣyati varhiṣyatoḥ varhiṣyatsu

Compound varhiṣyat -

Adverb -varhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria