सुबन्तावली ?वर्हिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावर्हिष्यन्ती वर्हिष्यन्त्यौ वर्हिष्यन्त्यः
सम्बोधनम्वर्हिष्यन्ति वर्हिष्यन्त्यौ वर्हिष्यन्त्यः
द्वितीयावर्हिष्यन्तीम् वर्हिष्यन्त्यौ वर्हिष्यन्तीः
तृतीयावर्हिष्यन्त्या वर्हिष्यन्तीभ्याम् वर्हिष्यन्तीभिः
चतुर्थीवर्हिष्यन्त्यै वर्हिष्यन्तीभ्याम् वर्हिष्यन्तीभ्यः
पञ्चमीवर्हिष्यन्त्याः वर्हिष्यन्तीभ्याम् वर्हिष्यन्तीभ्यः
षष्ठीवर्हिष्यन्त्याः वर्हिष्यन्त्योः वर्हिष्यन्तीनाम्
सप्तमीवर्हिष्यन्त्याम् वर्हिष्यन्त्योः वर्हिष्यन्तीषु

समास वर्हिष्यन्ति वर्हिष्यन्ती

अव्यय ॰वर्हिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria