Declension table of ?varhiṣyantī

Deva

FeminineSingularDualPlural
Nominativevarhiṣyantī varhiṣyantyau varhiṣyantyaḥ
Vocativevarhiṣyanti varhiṣyantyau varhiṣyantyaḥ
Accusativevarhiṣyantīm varhiṣyantyau varhiṣyantīḥ
Instrumentalvarhiṣyantyā varhiṣyantībhyām varhiṣyantībhiḥ
Dativevarhiṣyantyai varhiṣyantībhyām varhiṣyantībhyaḥ
Ablativevarhiṣyantyāḥ varhiṣyantībhyām varhiṣyantībhyaḥ
Genitivevarhiṣyantyāḥ varhiṣyantyoḥ varhiṣyantīnām
Locativevarhiṣyantyām varhiṣyantyoḥ varhiṣyantīṣu

Compound varhiṣyanti - varhiṣyantī -

Adverb -varhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria