Declension table of ?varhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevarhiṣyamāṇā varhiṣyamāṇe varhiṣyamāṇāḥ
Vocativevarhiṣyamāṇe varhiṣyamāṇe varhiṣyamāṇāḥ
Accusativevarhiṣyamāṇām varhiṣyamāṇe varhiṣyamāṇāḥ
Instrumentalvarhiṣyamāṇayā varhiṣyamāṇābhyām varhiṣyamāṇābhiḥ
Dativevarhiṣyamāṇāyai varhiṣyamāṇābhyām varhiṣyamāṇābhyaḥ
Ablativevarhiṣyamāṇāyāḥ varhiṣyamāṇābhyām varhiṣyamāṇābhyaḥ
Genitivevarhiṣyamāṇāyāḥ varhiṣyamāṇayoḥ varhiṣyamāṇānām
Locativevarhiṣyamāṇāyām varhiṣyamāṇayoḥ varhiṣyamāṇāsu

Adverb -varhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria