Declension table of ?varhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevarhiṣyamāṇam varhiṣyamāṇe varhiṣyamāṇāni
Vocativevarhiṣyamāṇa varhiṣyamāṇe varhiṣyamāṇāni
Accusativevarhiṣyamāṇam varhiṣyamāṇe varhiṣyamāṇāni
Instrumentalvarhiṣyamāṇena varhiṣyamāṇābhyām varhiṣyamāṇaiḥ
Dativevarhiṣyamāṇāya varhiṣyamāṇābhyām varhiṣyamāṇebhyaḥ
Ablativevarhiṣyamāṇāt varhiṣyamāṇābhyām varhiṣyamāṇebhyaḥ
Genitivevarhiṣyamāṇasya varhiṣyamāṇayoḥ varhiṣyamāṇānām
Locativevarhiṣyamāṇe varhiṣyamāṇayoḥ varhiṣyamāṇeṣu

Compound varhiṣyamāṇa -

Adverb -varhiṣyamāṇam -varhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria