Declension table of ?varhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevarhiṣyamāṇaḥ varhiṣyamāṇau varhiṣyamāṇāḥ
Vocativevarhiṣyamāṇa varhiṣyamāṇau varhiṣyamāṇāḥ
Accusativevarhiṣyamāṇam varhiṣyamāṇau varhiṣyamāṇān
Instrumentalvarhiṣyamāṇena varhiṣyamāṇābhyām varhiṣyamāṇaiḥ varhiṣyamāṇebhiḥ
Dativevarhiṣyamāṇāya varhiṣyamāṇābhyām varhiṣyamāṇebhyaḥ
Ablativevarhiṣyamāṇāt varhiṣyamāṇābhyām varhiṣyamāṇebhyaḥ
Genitivevarhiṣyamāṇasya varhiṣyamāṇayoḥ varhiṣyamāṇānām
Locativevarhiṣyamāṇe varhiṣyamāṇayoḥ varhiṣyamāṇeṣu

Compound varhiṣyamāṇa -

Adverb -varhiṣyamāṇam -varhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria