Declension table of ?varhayitavyā

Deva

FeminineSingularDualPlural
Nominativevarhayitavyā varhayitavye varhayitavyāḥ
Vocativevarhayitavye varhayitavye varhayitavyāḥ
Accusativevarhayitavyām varhayitavye varhayitavyāḥ
Instrumentalvarhayitavyayā varhayitavyābhyām varhayitavyābhiḥ
Dativevarhayitavyāyai varhayitavyābhyām varhayitavyābhyaḥ
Ablativevarhayitavyāyāḥ varhayitavyābhyām varhayitavyābhyaḥ
Genitivevarhayitavyāyāḥ varhayitavyayoḥ varhayitavyānām
Locativevarhayitavyāyām varhayitavyayoḥ varhayitavyāsu

Adverb -varhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria