Declension table of ?varhayitavya

Deva

NeuterSingularDualPlural
Nominativevarhayitavyam varhayitavye varhayitavyāni
Vocativevarhayitavya varhayitavye varhayitavyāni
Accusativevarhayitavyam varhayitavye varhayitavyāni
Instrumentalvarhayitavyena varhayitavyābhyām varhayitavyaiḥ
Dativevarhayitavyāya varhayitavyābhyām varhayitavyebhyaḥ
Ablativevarhayitavyāt varhayitavyābhyām varhayitavyebhyaḥ
Genitivevarhayitavyasya varhayitavyayoḥ varhayitavyānām
Locativevarhayitavye varhayitavyayoḥ varhayitavyeṣu

Compound varhayitavya -

Adverb -varhayitavyam -varhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria