Declension table of ?varhayiṣyat

Deva

NeuterSingularDualPlural
Nominativevarhayiṣyat varhayiṣyantī varhayiṣyatī varhayiṣyanti
Vocativevarhayiṣyat varhayiṣyantī varhayiṣyatī varhayiṣyanti
Accusativevarhayiṣyat varhayiṣyantī varhayiṣyatī varhayiṣyanti
Instrumentalvarhayiṣyatā varhayiṣyadbhyām varhayiṣyadbhiḥ
Dativevarhayiṣyate varhayiṣyadbhyām varhayiṣyadbhyaḥ
Ablativevarhayiṣyataḥ varhayiṣyadbhyām varhayiṣyadbhyaḥ
Genitivevarhayiṣyataḥ varhayiṣyatoḥ varhayiṣyatām
Locativevarhayiṣyati varhayiṣyatoḥ varhayiṣyatsu

Adverb -varhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria